B 324-15 Aṣṭottarīdaśāphala

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 324/15
Title: Aṣṭottarīdaśāphala
Dimensions: 22.1 x 13.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7421
Remarks:


Reel No. B 324-15 Inventory No. 5005

Title Aṣṭottarīdaśāphala

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.1 x13.5 cm

Folios 7

Lines per Folio 12–13

Foliation figures in the middle both margin on the verso

Place of Deposit NAK

Accession No. 5/7421

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || śrīdevyai namaḥ || śrīgurubhyo namaḥ ||

athāṣṭottarīdaśāphalaṃ ||

(2) gaurīharau gauravato rahogau

vidhiṃ vadaṃtau vividhaṃ praṇamya ||

nānādaśāsādhana(3)kheṭabhājāṃ

sukhāya gaurīgaditaṃ vadāmi || 1 ||

gaurī haram pṛchati (!) jātakaṃ bho

śaṃ(4)bho vada tvaṃ sadasatphalaṃ yat ||

daśāsu cāṃtargadaśāsu yena pumān

bhavet karmasu ko(5)vido tra || 2 ||

jagāda raudrādicatuṣṭaye ṣaṭ 6

raver daśānaṃda9dinaṃ bhanāḍyāṃ ||

yā(6)yād vidhoḥ pitṛbhastrayeśaḥ

paṃceṃdavo 15 māsamitaika 1 ghaṭyāṃ || 3 || (fol. 1v1–6)

End

rāhumadhye guruḥ ||

dānena mānena dhanena vādyair

yukto na yukto ripurogaśokaiḥ

(10) bhūdevadevārcanajātabuddhir

gurur yadā rāhudaśāṃ prapannaḥ || ||

iti rāhumadhye (11)sarveṣām aṃtardaśāphalaṃ || ||

atha śukramahadaśāphalaṃ (!) ||

śaukryām gītaratiḥ pramodavibhavod bhavyānnapānāṃbara

strīratnadyutimanmathopakaraṇai- (fol. 7v9–12)

Colophon

(fol.)

Microfilm Details

Reel No. B 324/15

Date of Filming 19-07-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 16-09-2005

Bibliography