B 324-15 Aṣṭottarīdaśāphala
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 324/15
Title: Aṣṭottarīdaśāphala
Dimensions: 22.1 x 13.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7421
Remarks:
Reel No. B 324-15 Inventory No. 5005
Title Aṣṭottarīdaśāphala
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 22.1 x13.5 cm
Folios 7
Lines per Folio 12–13
Foliation figures in the middle both margin on the verso
Place of Deposit NAK
Accession No. 5/7421
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || śrīdevyai namaḥ || śrīgurubhyo namaḥ ||
athāṣṭottarīdaśāphalaṃ ||
(2) gaurīharau gauravato rahogau
vidhiṃ vadaṃtau vividhaṃ praṇamya ||
nānādaśāsādhana(3)kheṭabhājāṃ
sukhāya gaurīgaditaṃ vadāmi || 1 ||
gaurī haram pṛchati (!) jātakaṃ bho
śaṃ(4)bho vada tvaṃ sadasatphalaṃ yat ||
daśāsu cāṃtargadaśāsu yena pumān
bhavet karmasu ko(5)vido tra || 2 ||
jagāda raudrādicatuṣṭaye ṣaṭ 6
raver daśānaṃda9dinaṃ bhanāḍyāṃ ||
yā(6)yād vidhoḥ pitṛbhastrayeśaḥ
paṃceṃdavo 15 māsamitaika 1 ghaṭyāṃ || 3 || (fol. 1v1–6)
End
rāhumadhye guruḥ ||
dānena mānena dhanena vādyair
yukto na yukto ripurogaśokaiḥ
(10) bhūdevadevārcanajātabuddhir
gurur yadā rāhudaśāṃ prapannaḥ || ||
iti rāhumadhye (11)sarveṣām aṃtardaśāphalaṃ || ||
atha śukramahadaśāphalaṃ (!) ||
śaukryām gītaratiḥ pramodavibhavod bhavyānnapānāṃbara
strīratnadyutimanmathopakaraṇai- (fol. 7v9–12)
Colophon
(fol.)
Microfilm Details
Reel No. B 324/15
Date of Filming 19-07-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/JU
Date 16-09-2005
Bibliography